Pranamya Shirasa Devam Lyrics In Marathi प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्

In this lyrics article you can read [post_title], with English Lyrics from category [post_category] lyrics free.

या पोस्टमध्ये तुम्हाला [post_title], English Lyrics सोबत [post_category] या श्रेणी तुन मोफत ऑनलाइन मिळेल..

Pranamya Shirasa Devam Lyrics In Marathi

|| श्री गणेश स्तोत्रम् || Pranamya Shirsa Devam Lyrics

|| श्री गणेशाय नमः||

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं च धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

More SongGajanana Gajanana Parvati Nandan Gajanana Lyrics

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

|| इति श्री नारदपुराणे संकटनाशन गणेशस्तोत्रम् संपूर्णम् ||

Shri Ganesh Stotram Lyrics – Pranamya Shirsa Devam

Shri Ganeshay Namah

Narad Uvaach

Pranamya Shirsa Devam Gauri Putram Vinayakam
Bhaktavasam Smarennityam Aayuhkamartha Siddhaye

Prathamam Vakratundam Cha Ekdantam Dwitiyakam
Trutiyam Krishna Pingaksham Gajvaktram Chaturthakam

Lambodaram Pancha Mancha Shastham Vikatameva Cha
Saptamam Vighnarajendram Dhoomravarnam Tathaashtamam

Navamam Bhalchandram Cha Dashamam Tu Vinayakam
Ekadasham Ganpatim Dwadasham Tu Gajananam

Dwadashaitani Namani Trisandhyam Yah Pathennarah
Na Cha Vighnabhyam Tasya Sarvasiddhikaram Prabho

Vidyarthi Labhte Vidyam Dhanarthi Labhte Dhanam
Putrarthi Labhte Putranmoksharthi Labhte Gatim

Japet Ganpati Stotram Shadbhairmasaihi Phalam Labhet
Samvatsaren Siddhim Cha Labhte Natra Sanshayah

Ashtabhyo Brahmanebhyascha Likhitwayah Samarpayet
Tasya Vidya Bhavetsarva Ganeshasya Prasadatah

Iti Shri Naradpurane Sankashtanashanam Naam

Shri Ganeshstotram Sampoornam

I hope you liked [post_title], if yes then please comment below and share your thoughts.

मला आशा आहे की तुम्हाला [post_title] आवडले असेल, जर होय तर कृपया खाली comment करा आणि तुमचे विचार शेअर करा

Leave a Comment